A 150-22 Kālītantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 150/22
Title: Kālītantra
Dimensions: 42 x 9.5 cm x 7 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/195
Remarks:
Reel No. A 150-22 Inventory No. 29661
Title Kālītantra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 42.0 x 9.5 cm
Folios 7
Lines per Folio 10
Foliation figures in the middle right-hand margin on the verso
Scribe NS 774
Place of Deposit NAK
Accession No. 3/195
Manuscript Features
Excerpts
Beginning
❖ śrīgaṇeśāya namaḥ || śrīkālīdevyai namaḥ ||
kailāsaśikharārūḍhaṃ, mahādevaṃ jagadgurum |
uvāca pārvvatīdevī bhairavaṃ parameśvaraṃ || 1 ||
pārvvaty uvāca ||
devadeva mahādeva sṛṣṭisthitilayātma⁅kam⁆ (2) |
kiṃ tad brahmamayaṃ dhāma śrotum icchāmi tatvataḥ || 2 ||
kālikāyā mahāvidyāṃ samastabhedasaṃyutāṃ |
sarvvavidyā (!) mahārājñī (!) sarvvasārasvatapradām || 3 || (fol. 1r1–2)
End
tasmāt sarvvapratyatnena yajed abhayasidhhaye |
kālīmatam idaṃ divyaṃ bhairavena prakāśitaṃ || 29 ||
na kutrāpi praka(8)rttavyaṃ sādhakena svapauruṣaṃ |
etatmantrañ (!) ca medhyaṃ ca jñānañ caiva prapūjanam || 30 ||
prakāśāt siddhihāniḥ syāt tasmād yatnena varjjayet ||
tasmāt sarvvaprayatnena goptavyaṃ devatāgaṇaiḥ || 31 ||
yathā manuṣyo labhate (9) tathā kāryaṃ maheśvarī (!) ||
yo bhaktaḥ sādhako jñānī, tasmai satyaṃ pradarśayet || 32 || (fol. 7v7–9)
Colophon
iti śrīkālītantre paramaguhyakālīkalpe paṭalam (!) || (11) || 11 || || śrīkālikā prīṇātu ||
yādṛśṭaṃ (!) pustakaṃ dṛ(10)ṣṭvā tādṛśī (!) likhitaṃ mayā |
yadi śuddham aśuddham vā, kṣamyatāṃ parameśvarī || ||
nepālasamvat 774 āṣāḍhaśuklacaturthī (!) bṛhaspatidivase saṃpūrṇṇam idaṃ puṣṭakaṃ (!) || || ❁ || || (fol. 7v9–10)
Microfilm Details
Reel No. A 150/22
Date of Filming 08-10-1971
Exposures 9
Used Copy Kathmandu
Type of Film positive
Catalogued by BK/SG
Date 09-05-2006
Bibliography