A 150-22 Kālītantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 150/22
Title: Kālītantra
Dimensions: 42 x 9.5 cm x 7 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/195
Remarks:


Reel No. A 150-22 Inventory No. 29661

Title Kālītantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 42.0 x 9.5 cm

Folios 7

Lines per Folio 10

Foliation figures in the middle right-hand margin on the verso

Scribe NS 774

Place of Deposit NAK

Accession No. 3/195

Manuscript Features

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ || śrīkālīdevyai namaḥ ||

kailāsaśikharārūḍhaṃ, mahādevaṃ jagadgurum |

uvāca pārvvatīdevī bhairavaṃ parameśvaraṃ || 1 ||

pārvvaty uvāca ||

devadeva mahādeva sṛṣṭisthitilayātma⁅kam⁆ (2) |

kiṃ tad brahmamayaṃ dhāma śrotum icchāmi tatvataḥ || 2 ||

kālikāyā mahāvidyāṃ samastabhedasaṃyutāṃ |

sarvvavidyā (!) mahārājñī (!) sarvvasārasvatapradām || 3 || (fol. 1r1–2)

End

tasmāt sarvvapratyatnena yajed abhayasidhhaye |

kālīmatam idaṃ divyaṃ bhairavena prakāśitaṃ || 29 ||

na kutrāpi praka(8)rttavyaṃ sādhakena svapauruṣaṃ |

etatmantrañ (!) ca medhyaṃ ca jñānañ caiva prapūjanam || 30 ||

prakāśāt siddhihāniḥ syāt tasmād yatnena varjjayet ||

tasmāt sarvvaprayatnena goptavyaṃ devatāgaṇaiḥ || 31 ||

yathā manuṣyo labhate (9) tathā kāryaṃ maheśvarī (!) ||

yo bhaktaḥ sādhako jñānī, tasmai satyaṃ pradarśayet || 32 || (fol. 7v7–9)

Colophon

iti śrīkālītantre paramaguhyakālīkalpe paṭalam (!) || (11) ||  11  ||   || śrīkālikā prīṇātu ||

yādṛśṭaṃ (!) pustakaṃ dṛ(10)ṣṭvā tādṛśī (!) likhitaṃ mayā |

yadi śuddham aśuddham vā, kṣamyatāṃ parameśvarī ||   ||

nepālasamvat 774 āṣāḍhaśuklacaturthī (!) bṛhaspatidivase saṃpūrṇṇam idaṃ puṣṭakaṃ (!) ||   || ❁  ||   || (fol. 7v9–10)

Microfilm Details

Reel No. A 150/22

Date of Filming 08-10-1971

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/SG

Date 09-05-2006

Bibliography